परिवार कल्याणम् एवं दूरदर्शनम् पर निबंध संस्कृत में – Parivar Kalyanam Avm Durdarshan Per Nibandh Sanskrit Mein

परिवार कल्याणम् एवं दूरदर्शनम् पर निबंध संस्कृत में – Parivar Kalyanam Avm Durdarshan Per Nibandh Sanskrit Mein

यह पर आपको परिवार कल्याणम् एवं दूरदर्शनम् पर निबंध दिया गया है|

प्रिय छात्र ! यह आपको पैराग्राफ में परिवार कल्याणम् एवं दूरदर्शनम् पर निबंध दिया गया है| अगर  परिवार कल्याणम् के स्थान पर जनसंख्या समस्या ,जनसंख्या विस्फोटः दिया गया हो तो, आप इसे ही लिख सकते है| Essay In Sanskrit

Chapter Name परिवार कल्याणम् एवं दूरदर्शनम् पर निबंध
Part 3 Sanskrit Vyakaran
Board Name UP Board (UPMSP)
Topic Name परिवार कल्याणम् एवं दूरदर्शनम् पर निबंध संस्कृत में

परिवार कल्याणम् (Parivar Kalyanam)

अथवा, जनसंख्या समस्या

अथवा, जनसंख्या विस्फोटः

परिवारस्य कल्याणं इति परिवारकल्याणमुच्यते। सम्प्रति अस्माकं देशे जनसंख्या वर्धमाना वर्तते । अस्मात् कारणात् अन्नाभावजीविकाभावेः अनेका समस्या समुत्थिता । आसां समस्यानां समाधनं एकमात्रं परिवारनियोजनम् एव अस्ति। एकस्मिन् परिवारे द्वि एव शिशू स्याताम्। एतत् एव परिवार नियोजनस्य तात्पर्य भवति। अति परिमित सदस्यानां परिवारः एव सुखी भवति । परिवारस्य कल्याणेन समाजस्य कल्याणं भवति । समाजस्य कल्याणेन देशस्य कल्याणं भवति । अतः परिवार नियोजनाय प्रत्येकः जनः सचेतयेत्। लघु परिवारः सुखस्य आधारः भवति। लघु परिवारे शिशूनाम् पालनं सम्यक् रूपेण भवति । अतः अस्य साफल्याय सर्वथा प्रयासः कर्तव्यः।

 

दूरदर्शनम् (Durdarshan )

 अद्य विज्ञानस्य युगम् अस्ति। विज्ञानं मानवाय सुख साधनानि प्रयच्छति। विज्ञानस्य आविष्कारेषु ‘दूरदर्शनम्’ सर्वोत्तमः आविष्कारः विद्यते। अधुना दूरदर्शनं मानवजीवने महत्त्वपूर्ण स्थानं लभते । वयं दूरदर्शनस्य साहाय्येन दूरवर्ति देशस्य चित्राणि पश्यामः। दूरदर्शनम् प्रसारणस्य एकः सबलः माध्यमः अस्ति। इदं मनोरञ्जनस्य प्रमुखं साधनं अस्ति। दूरदर्शनेन अनेकाः मनोरञ्जकाः ज्ञानवर्धकाय च कार्यक्रमाः प्रसारयन्ते । विविधाः राजनीतिकः, सांस्कृतिकः, सामाजिकः च कार्यक्रमाः दूरदर्शनेन दृष्टुं शक्यन्ते। अस्माकं देशे दूरदर्शनस्य अनेकानि केन्द्राणि सन्ति। बालकाः युवानः वृद्धाः च निजनिज रुचिकरं कार्यक्रमं दृष्ट्वा प्रसन्नाः भवन्ति । दूरदर्शनं अद्य नरस्य सुहद् अस्ति। प्रायः प्रत्येके गृहे दूरदर्शन यन्त्रः विद्यमानः अस्ति ।

 

पर्यावरणम् एवं यौतुकम् (दहेज-प्रथा ) पर निबंध संस्कृत में

 

 

error: Copyright Content !!
Scroll to Top