वनसम्पत् (वनस्य महत्त्वम्) एवं राष्ट्रपक्षी मयूरः पर निबंध संस्कृत में – Vanasya Mahttam Avm Rashtrapakshi Mayur Per Nibandh Sanskrit Mein

वनसम्पत् (वनस्य महत्त्वम्) एवं राष्ट्रपक्षी मयूरः पर निबंध संस्कृत में – Vanasya Mahttam Avm Rashtrapakshi Mayur Per Nibandh Sanskrit Mein

यह पर आपको वनसम्पत् (वनस्य महत्त्वम्) एवं राष्ट्रपक्षी मयूरः पर निबंध दिया गया है|

प्रिय छात्र ! यह आपको पैराग्राफ में वनसम्पत् (वनस्य महत्त्वम्)एवं राष्ट्रपक्षी मयूरः पर निबंध दिया गया है| अगर वनसम्पत् (वनस्य महत्त्वम्)  के स्थान पर वनसम्पदा, वृक्षाणाम् महत्वम् दिया गया हो तो, आप इसे ही लिख सकते है| Essay In Sanskrit

Chapter Name वनसम्पत् (वनस्य महत्त्वम्) एवं राष्ट्रपक्षी मयूरः पर निबंध 
Part 3 Sanskrit Vyakaran
Board Name UP Board (UPMSP)
Topic Name वनसम्पत् (वनस्य महत्त्वम्) एवं राष्ट्रपक्षी मयूरः पर निबंध संस्कृत में

वनसम्पत् (वनस्य महत्त्वम्) (Vanasya Mahttam)

अथवा वनसम्पदा

निविडानां वृक्षाणाम् समूहः ‘वनम्’ इति कथ्यते। मानवजीवने वनानां विशिष्टं महत्त्वं वर्तते। वनानि मानवजीवनं सन्तुलितम् विदधाति । भारतीयसंस्कृतौ तु वनानां महत्त्वपूर्णं स्थानम् अस्ति। वनोद्भवा वृक्षाः मानवेभ्यः प्राणवायुं प्रयच्छन्ति । वनानि अस्मभ्यं बहुशः लाभकराणि सन्ति। एभ्यः विविधाः औषधयः काष्ठानि च लभ्यन्ते। वन संरक्षणम् अनिवार्यमेव अस्ति। ‘वृक्षेषु देवता वसन्ति’ इति अस्माकं महापुरुषाणाम् आस्था अद्यापि सत्यैव। वन रक्षणमेव मानवजीवनरक्षणम् अस्ति ।’

 

राष्ट्रपक्षी मयूरः (Rashtra Pakshi Mayur)

 

मयूरः शोभनः पक्षी अस्ति। अस्य पक्षास्तु विधिना सौन्दर्येण परिपूरिताः। अतः वर्षाकाले मेघाच्छन्नेषु दिवसेषु यदा मयूरः वने नृत्यति तदा तु अलौकिकं दृश्यम् उपतिष्ठते। मयूरपक्षस्य सौन्दर्येण आकृष्टः भगवान् श्रीकृष्णः मयूर पक्षम् स्वकिरीटरूपेण अधारयत् । मयूरः खगानाम् राजा राष्ट्रियः पक्षी च कथ्यते। अस्य ग्रीवा दीर्घा नीलवर्णा च भवति । अस्य शिरसि एकाशिखा भवति । मयूरस्य पुच्छं मनोहरं भवति । मयूरः सर्पान् भक्षयति । मयूरस्य वाणी मधुरा प्रिया च भवति ।

 

परिवार कल्याणम् एवं दूरदर्शनम् पर निबंध संस्कृत में

 

error: Copyright Content !!
Scroll to Top