पर्यावरणम् एवं यौतुकम् (दहेज-प्रथा ) पर निबंध संस्कृत में – Paryavaran Avm Dahej Pratha Per Nibandh Sanskrit Mein

पर्यावरणम् एवं यौतुकम् (दहेज-प्रथा ) पर निबंध संस्कृत में – Paryavaran Avm Dahej Pratha Per Nibandh Sanskrit Mein

यह पर आपको पर्यावरणम् एवं यौतुकम् (दहेज-प्रथा) पर निबंध दिया गया है|

प्रिय छात्र ! यह आपको पैराग्राफ में पर्यावरणम् एवं यौतुकम् (दहेज-प्रथा) पर निबंध दिया गया है| अगर पर्यावरणम् के स्थान पर पर्यावरणस्य महत्त्वम्  ,पर्यावरण संरक्षणस्य उपायाः दिया गया हो तो, आप इसे ही लिख सकते है| Essay In Sanskrit

Chapter Name पर्यावरणम् एवं यौतुकम् (दहेज-प्रथा ) पर निबंध 
Part 3 Sanskrit Vyakaran
Board Name UP Board (UPMSP)
Topic Name पर्यावरणम् एवं यौतुकम् (दहेज-प्रथा ) पर निबंध संस्कृत में

पर्यावरणम्(Paryavaran )

अथवा, पर्यावरण संरक्षणम्

अथवा, पर्यावरणस्य महत्त्वम्

अथवा, पर्यावरण संरक्षणस्य उपायाः

अस्माकं परितः प्राकृतिक वातावरणः पर्यावरण कथ्यते। अन्ये प्राणिनस्तथैव मनुष्योऽपि प्रकृत्याः क्रोडे जनुरधत्त मृत्स्ना-जल-वायु-वनस्पति-खग-कीट-पतङ्ग-जीवाणवः इति पर्यावरणस्य घटका विद्यन्ते। मानव जीवने पर्यावरणस्य अति महत्त्वपूर्ण स्थानं अस्ति। स्वस्थं पर्यावरणं एव मानवस्य स्वस्थ जीवनस्य प्रमुखः आधारः मन्यते । पर्यावरणं शुद्धं भवति तत्र जीवनं अपि सुखमयं भवति । सम्प्रति उद्योगानां तीव्रविकासात् पर्यावरणं दूषितम् अभवत् । औद्योगिक संस्थानेभ्यः निर्गतं दूषितं जलं वातावरणं दूषितं करोति । इदमेव दूषितं जलं नदीं सम्मिलितं तस्याः अपि जलं दूषितं करोति । नगरेषु विशालाः उद्योगाः वायु प्रदूषणं करोति । अनेन अनेके रोगाः समुत्पद्यन्ते । अतः पर्यावरण शुद्धये योजनाबद्धः प्रयासाः कुर्युः ।

 

यौतुकम् (दहेजप्रथा ) (Dahej Pratha )

यौतुकं हिन्द्याम् ‘दहेज’ इति कथ्यते । प्राचीनकाले कन्यायाः विवाहस्य अवसरे पिता यथाशक्ति स्वेच्छया कन्यां उपहारान् ददाति स्म, इदं कन्याधनं कथ्यते। परम् अधुना यौतुक प्रथा भयंकरं रूपं गृहीतवती । इदानीम् तु वर पित्रोः इच्छानुसारः यौतुकं दीयते। यदि वर पित्रोः इच्छानुसारं यौतुकं न दीयते तर्हि कन्या आजीवनं पीडिता भवति । अस्मात् कारणात् एव प्रतिदिनं अनेकाः नवविवाहिताः यौतुकस्य बलि-वेदी आरोहन्ति । इयं प्रथा अवश्यमेव दूरीकरणीया। समाजः यौतुकम् प्रथायाः अवश्य एव विरोधयेत्। यौतुकं याचनायाः लोभप्रवृत्तिं त्यजेत् । एतदर्थं युवकान् अग्रसर भवेयुः । तदा एव अस्य निवारणाय समर्थ भवितुं शक्नोति ।

 

तीर्थराज प्रयागः एवं वसुधैव कुटुम्बकम् पर निबंध संस्कृत में

error: Copyright Content !!
Scroll to Top