अनुशासनम् एवं राष्ट्रपिता महात्मा गान्धी पर निबंध संस्कृत में – Anushasan Avm Rashtrapita Mahatma Gandhi Per Nibandh Sanskrit Mein

अनुशासनम् एवं राष्ट्रपिता महात्मा गान्धी पर निबंध संस्कृत में – Anushasan Avm Rashtrapita Mahatma Gandhi Per Nibandh Sanskrit Mein

यह पर आपको अनुशासनम् एवं राष्ट्रपिता महात्मा गान्धी  पर निबंध दिया गया है|

प्रिय छात्र ! यह आपको 10 वाक्यों में और पैराग्राफ में अनुशासनम् एवं राष्ट्रपिता महात्मा गान्धी  पर निबंध दिया गया है| अगर राष्ट्रपिता महात्मा गान्धी के स्थान पर महापुरुषस्य जीवनम् दिया गया हो तो, आप इसे ही लिख सकते है| Essay In Sanskrit

Chapter Name अनुशासनम् एवं राष्ट्रपिता महात्मा गान्धी पर निबंध
Part 3 Sanskrit Vyakaran
Board Name UP Board (UPMSP)
Topic Name अनुशासनम् एवं राष्ट्रपिता महात्मा गान्धी पर निबंध संस्कृत में

1. अनुशासनम् (Anushasan)

 समाजे नियमानां पालनं अनुशासनं भवति। जीवने अनुशासनस्य विशेषं महत्त्वं भवति । प्रत्येके पदे अनुशासनं आवश्यकं भवति। अनुशासनं विना किमपि कार्यं सफलं न भवति। छात्रेभ्यः अनुशासनं परमावश्यकमस्ति । अनुशासितः सर्वेभ्यः प्रियः अस्ति। सामाजिक व्यवस्था हेतु अनुशासनं परमावश्यकमस्ति । यस्मिन् समाजे अनुशासनं न भवति तत्र सदैव कलहः भवति। शिक्षकस्य अनुशासने छात्राः निरन्तरं उन्नतपथं गच्छन्ति। प्रकृति जीवनेऽपि अनुशासनं दृश्यते। सूर्यचन्द्रौ यथासमयम् उदयेते, अस्तं च गच्छतः। अतः अनुशासनस्य पालनं जीवने अति आवश्यकं अस्ति ।

 

अनुशासनम् पर निबंध 10 वाक्यों में

अनुशासनम्

 (1) जीवने अनुशासनस्य विशेषं महत्त्वम् अस्ति ।

(2) अनुशासनं बिना जीवनं अनियमितं भवति ।

(3) अतः मनुष्यः उन्नतिं कर्तुं न शक्नोति ।

(4) समाजे विभिन्न मतयः जनाः निवसन्ति ।

(5) सामाजिक-व्यवस्थाः-स्थापनाय सामाजिकानुशासनम् आवश्यकम् अस्ति ।

(6) राष्ट्रस्य प्रगतये अपि अनुशासनम् आवश्यकम्।

(7) अध्यापकस्य अनुशासने छात्राः निरन्तरं उन्नति-पथं गच्छन्ति।

(8) अस्मिन् राजनीतिक-दले अनुशासनस्य अभावः भवति, तस्य सदस्याः स्वेच्छाचारिणः भूत्वा दलस्य विनाशं

कुर्वन्ति ।

(9) प्रकृतिः अपि ईश्वरस्य अनुशासनेये अवस्थिता ।

(10) सूर्यः-चन्द्रमा-पृथ्वी-ग्रह-नक्षत्रादयः ईश्वरस्य अनुशासने तिष्ठन्ति ।

 

 राष्ट्रपिता महात्मा गान्धी पर निबंध संस्कृत में

 

(2) राष्ट्रपिता महात्मा गान्धी (Rashtrapita Mahatma Gandhi )

          अथवा महापुरुषस्य जीवनम्

 महात्मा गान्धी अस्माकं राष्ट्रपिता अस्ति। अस्य महापुरुषस्य प्रयासेन एव परतन्त्र भारतवर्षः स्वतन्त्रः अभवत्। अस्य महापुरुषस्य जन्म गुर्जर प्रदेशे पोरबन्दर नामके नगरे अक्टूबर मासस्यद्वितारिकायां 1869 तमे ख्रिष्टाब्दे अभवत्। तस्य जन्म नाम मोहनदासः आसीत्। तस्य पिता करमचन्द गान्धी माता च पुतलीबाई आसीत् । अस्य प्रारम्भिकी शिक्षा भारते उच्च शिक्षा च इंग्लैण्ड देशे अभवत्। विधि शिक्षा प्राप्य सः स्वदेशे प्राड्विवाककर्म कर्तुम् आरभत्। सः शोषितानां दलितानां च उद्धारम् अकरोत्। अयं सत्याग्रह नामकस्य आन्दोलस्य सफलं प्रयोगं अकरोत्। सः सत्याग्रहेण विदेशीयान् जनान् देशात् बहिः निस्सारितवान्। भारतवर्षः अस्य सदा ऋणी भविष्यति ।

 

राष्ट्रपिता महात्मा गान्धिः पर निबंध 10 वाक्यों में

 

राष्ट्रपिता महात्मा गान्धिः

   अथवा महापुरुषस्य जीवनम्

 (1) महात्मा गाँधी अस्माकं राष्ट्रस्य पिता सन्ति।

(2) तस्य जन्मनाम मोहनदासः आसीत्।

(3) सः श्रीकर्मचन्द-गान्धिनः पुत्रः आसीत्।

(4) तस्य मातुः नाम पुतलीबाई आसीत्।

(5) सः स्वतन्त्रता-प्राप्तये असहयोगान्दोलनं प्रारब्धवान्।

(6) सः शोषितानां दलितानां च उद्धारम् अकरोत् ।

(7) तेन च ग्रामोद्धाराय अछूतोद्धाराय च महान् प्रयत्नो विहितः।

(8) तस्य प्रयासेन अस्माकं देशः स्वतन्त्रो जातः ।

(9) सः स्वकीयं समग्रं मानव सेवायाम् अर्पयत्।

(10) तस्य जीवने सत्यस्य अहिंसायाः च विशेष महत्त्वम् आसीत्।

 

हिमालयः एवं संस्कृतभाषायाः महत्त्वम् पर निबंध संस्कृत में

 

error: Copyright Content !!
Scroll to Top