अस्माकं विद्यालयः एवं प्रियः अध्यापकः (आदर्शः अध्यापकः) पर निबंध संस्कृत में – Asmakam Vidyalay avm Priy Adhyapaka Per Nibandh Sanskrit Mein

अस्माकं विद्यालयः एवं प्रियः अध्यापकः (आदर्शः अध्यापकः) पर निबंध संस्कृत में – Asmakam Vidyalay avm Priy Adhyapaka Per Nibandh Sanskrit Mein

यह पर आपको अस्माकं विद्यालयः एवं अध्यापकः (आदर्शः अध्यापकः) पर निबंध दिया गया है|

प्रिय छात्र ! यह आपको 10 वाक्यों में और पैराग्राफ में अस्माकं विद्यालयः एवं अध्यापकः (आदर्शः अध्यापकः) पर निबंध दिया गया है| अगर अस्माकं विद्यालयः के स्थान पर विद्यालयः एवं अध्यापकः (आदर्शः अध्यापकः) के स्थान पर आचार्यदेवो भव, आदर्श शिक्षकः दिया गया हो तो, आप इसे ही लिख सकते है| Essay In Sanskrit

Chapter Name अस्माकं विद्यालयः एवं प्रियः अध्यापकः (आदर्शः अध्यापकः) पर निबंध
Part 3 Sanskrit Vyakaran
Board Name UP Board (UPMSP)
Topic Name अस्माकं विद्यालयः एवं प्रियः अध्यापकः (आदर्शः अध्यापकः) पर निबंध संस्कृत में

1. अस्माकं विद्यालयः( Asmakam Vidyalay)

 अस्माकं विद्यालयस्य नाम ‘राजकीय इण्टर कालेजः’ अस्ति। अयं नगरस्य मध्ये स्थितः अस्ति । अत्र बहवः मात्राः पठन्ति । अस्माकं विद्यालयस्य भवनं विशालं सुन्दरं च अस्ति। अस्य विद्यालयस्य सर्वे अध्यापकाः परिक्रमेण पाठ्यन्ति । ते छात्रेषु स्नेहं कुर्वन्ति। विद्यालयस्य प्रधानाचार्यः सुयोग्यः सज्जनः च अस्ति। अस्माकं विद्यालय वार्षिक महोत्सव भवति । महोत्सवस्य पश्चात् प्रधानाचार्यः छात्रेभ्यः मिष्टान्नानि पुरस्कारान् च वितरति। विद्यालये श्री रामनारायण महोदयः एकः आदर्श अध्यापकः अस्ति। सः अस्मान् संस्कृतं पाठयति। तस्मिन् कोऽपि दुर्गुणः न अस्ति। सर्वे अध्यापकाः छात्राः च तस्य आदरं कुर्वन्ति ।

 

अस्माकं विद्यालयः पर निबंध 10 वाक्यों में

अस्माकं विद्यालयः

  अथवा विद्यालयः

(1) इदम् मम विद्यालमस्ति।

(2) अस्मिन् विद्याभवने अहं पठामि।

(3) अस्य नाम राजकीय माध्यमिक विद्यालयः अस्ति।

(4) अयं विद्यालयः अति सुरम्य वातावरणे स्थितोऽस्ति ।

(5) विद्याभवनं परितः बहुविधाः वृक्षाः सन्ति ।

(6) अस्य अध्यापकाः सुमधुर स्वभावाः, दयालुः, छात्रहित चिन्तकाश्च सन्ति।

(7) अस्य परीक्षाफलं सर्वदा श्रेष्ठं भवति ।

(8) अस्य अनुशासनमपि श्लाघनीयमस्ति ।

(9) तत्र छात्राः विविधा क्रीड़ा क्रीडन्ति ।

(10) अत्र पंचाशतं अध्यापकाः कार्यरताः सन्ति।

प्रियः अध्यापकः गान्धी पर निबंध संस्कृत में

(2) प्रियः अध्यापकः (आदर्शः अध्यापकः) (Priy Adhyapaka )

अथवा आचार्यदेवो भव

भारतीय समाजे गुरोः एकः महत्त्वपूर्णः स्थानः अस्ति। अस्माकं शास्त्रेषु गुरोः माहात्म्यं वर्णितः। सः ईश्वरस्य प्रतिमूर्तिः मन्यते। अद्य समाजे गुरुः एकः अध्यापकः रूपे स्वीक्रियते। मम प्रियः अध्यापकः श्री वसन्तलाल पाण्डेयः अस्ति। सः मम विद्यालये संस्कृतं पाठयति। तस्य जीवनं अति सरलं अस्ति। सः सुयोग्यः अध्यापकः अस्ति। सः छात्रान् परिश्रमेण पाठयति। सः छात्रान् सदाचारस्य शिक्षां ददाति । सः तान् विद्यया शिक्षया कर्त्तव्य उद्बोधनेन च मानवं करोति। सः मम आदर्शः अस्ति। सः सौम्यः, व्यवहारकुशलः, उदारः, स्वविषये निष्णातः अस्ति।

 

  प्रियः अध्यापकः पर निबंध 10 वाक्यों में

  प्रियः अध्यापकः

(आदर्श अध्यापकः) या आचार्यदेवो भव

 अथवा आदर्श शिक्षकः

 

(1) मानवजीवने गुरोः एकः महत्त्वपूर्णः स्थानः अस्ति।

(2) अस्माकं शास्त्रेषु गुरोः माहात्म्यं बहु गीतम् अस्ति।

(3) सः ईश्वरस्य प्रतिमूर्ति मन्यते।

(4) अद्य समाजे गुरुः एकः अध्यापकः रूपे स्वीक्रियते।

(5) मम प्रियः अध्यापकः श्री कमलेशकुमारशर्मा अस्ति ।

(6) सः मम विद्यालये संस्कृतं पाठयति।

(7) तस्य जीवनं अति सरलं आडम्बरहितं च अस्ति।

(8) सः सुयोग्यः स्वस्थः दयालुः च अस्ति।

(9) सः छात्रान् परिश्रमेण पाठयति।

(10) सः छात्रान् सदाचारस्य, त्यागस्य संयमस्य च शिक्षां ददाति ।

 

अनुशासनम् एवं राष्ट्रपिता महात्मा गान्धी पर निबंध संस्कृत में

 

error: Copyright Content !!
Scroll to Top