कालिदासः प्रिय कविः एवं व्यायामः अथवा स्वास्थ्य महत्त्वम् पर निबंध संस्कृत में – Kalidas Priy Kavi Avn Swasthya Mahttam Per Nibandh Sanskrit Mein

कालिदासः प्रिय कविः एवं व्यायामः अथवा स्वास्थ्य महत्त्वम् पर निबंध संस्कृत में – Kalidas Priy Kavi Avn Swasthya Mahttam Per Nibandh Sanskrit Mein

यह पर आपको कालिदासः प्रिय कविः एवं व्यायामः अथवा स्वास्थ्य महत्त्वम् पर निबंध दिया गया है|

प्रिय छात्र ! यह आपको पैराग्राफ में कालिदासः प्रिय कविः एवं स्वास्थ्य महत्त्वम् पर निबंध दिया गया है| Essay In Sanskrit

Chapter Name कालिदासः प्रिय कविः एवं व्यायामः अथवा स्वास्थ्य महत्त्वम् पर निबंध 
Part 3 Sanskrit Vyakaran
Board Name UP Board (UPMSP)
Topic Name कालिदासः प्रिय कविः एवं व्यायामः अथवा स्वास्थ्य महत्त्वम् पर निबंध संस्कृत में

कालिदासः प्रिय कविः (Kalidas Priy Kavi)

अस्माकं प्रिय संस संस्कृति कविः महाकविः कालिदासः अस्ति। अस्मिन् पुस्तके मेघदूते यक्षस्य वर्णनं कृतम्। स हि सुप्रसिद्धस्य प्रणेता अस्ति । इदं पुस्तके भारतस्य कण्ठाभरणम् अस्ति। अनेन पुस्तकेन कवि शिरोमणिः भारतीयसंस्कृतेः रक्षणं चकार । अस्मिन् ग्रन्थे रघुवंशस्य चरित्रं वर्णनं कृतवान् । अस्य चत्वारिंशत् अधिकाः कृतयः समुपलभ्यन्ते। तासु काचन प्रसिद्धाः रचना-रघुवंशमहाकाव्यं, कुमारसम्भवं, मेघदूतं, ऋतुसंहारकाव्यम्, अभिज्ञानशाकुन्तलनाटकश्च इत्यादिः तस्य ग्रन्थाः । अस्य काव्यनाटकेषु आसमुद्रं भूस्थानानि वर्णितानि सन्ति । तस्य अमरकृतिः ‘अभिज्ञानशकुन्तलम्’ अति प्रसिद्धम्। अस्मिन् नाटक ग्रन्थे तु दुष्यन्त-शकुन्तलायाः प्रेमविवाहं वर्णितम्। ‘उपमा कालिदासस्य’ उक्तिः सुप्रसिद्धः । कालिदासः भारतीय संस्कृतेः प्रतिनिधिः कविरासीत्। अयं कविः श्रीविक्रमादित्यस्यसभायां भास्करः वर्तते ।

व्यायामः अथवा स्वास्थ्य महत्त्वम् ( Swasthya Mahttam )

व्यायामेन शरीरं बलवत् पुष्टं, स्वस्थं च भवति । शरीरस्य सर्वाङ्गीणविकासाय व्यायामः आवश्यकीयः । स्वथे शरीरे एव स्वस्थं मनः वसति । अतः व्यायामशीलस्य मनः सदा प्रसन्नं भवति। व्यायामाः क्रीडनं, तरणं, कूर्दनं, धावनम्, भ्रमणम् इत्यादयः विधाः भवन्ति । व्यायामेन शरीरस्य बुद्धेश्च विकासो भवति । अतः सर्वैः स्वशरीरस्य स्वास्थ्यरक्षार्थ व्यायामः अवश्यं करणीयः । सर्वर्धाणां प्रथमं साधनं स्वस्थं शरीरम् अस्ति। शरीर तदैव किञ्चित्कत्तुं शक्नोति, यदा तत् स्वस्थं भवति । स्वास्थ्यरक्षायाः सर्वोत्तमः उपायः व्यायामः अस्ति। उक्तं च व्यायामस्य महत्त्वं केनचित् कविना।

हन्यते सकला व्याधिरारोग्यं येन लभ्यते ।

सौन्दर्यं प्राप्यते येन स व्यायामोऽभिधीयते ।।

विजयादशमी (दशहरा) एवं भारतीया संस्कृतिः पर निबंध संस्कृत में

error: Copyright Content !!
Scroll to Top